B 346-16 Laghutithyādicintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 346/16
Title: Laghutithyādicintāmaṇi
Dimensions: 31.5 x 12.3 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/661
Remarks:
Reel No. B 346-16 Inventory No. 25723
Title Laghutithyādicintāmaṇi
Author Gaṇeśadaivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.5 x 12.3 cm
Folios 9
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title ti.ci.la.and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/661
Manuscript Features
On the exposure 2 is written laghutithyādicintāmaṇiḥ
Excerpts
Beginning
oṃ namaḥ śrīsvarasūnave || ||
yaś cintāmaṇir aṃkalekhyabahulot palyakriyo matkṛtis ||
tithyādyāvagamapradośya sukhino ye lekhane bhīra(2)vaḥ ||
tatprītyai laghum alpa[[kṛtya]]m amalaṃ tithyādiciṃtāmaṇiṃ
vighneśārkamukhān praṇamya kurute śrīmadgaṇeśaḥ kṛṭīḥ || 1 ||
vyagayugamanu(3)śākaḥ syāt samau dyo (!) hṛto yaṃ
svarakhakhakubhir[[1007]]āpto nāgaśatyābdapaḥ[[800]] syāt ||
dyumukha iha paleṣu tryabdhi[[43]]hṛd varṣayuktaḥ
śrutibhir iṣusamudrair [[4|45|1]]bhair yutaḥ sapta[[7]](4)taṣṭaḥ || 2 || (fol. 1v1–4)
End
vedadviyuktau ripuputrabhāvau
saṃdhitrayaṃ vāṇagu(5)ṇaikayuktam ||
ripoś ca sūnoḥ suhṛdaś ca sandhiḥ
sarve saṣadbhāś ca sasaṃdhibhāvāḥ || 9 ||
bhāvasthite pūrṇaphalaṃ grahendre
sandhis thitasyāsya phalaṃ (6) na kiñcit ||
yātrāvivāhādiṣu kāryajāte-
ṣv ete ca cintyā phalasiddhiheto (!) || 10 || (fol. 9r4–6)
Colophon
iti śrītripraśnoprayogisaṃgrahaślokāḥ (!) samāptam (!) || (fol. 9r6)
Sub-colophon
iti śrīmatsakalāgamācāryyakeśavātmajaśrīmadgaṇeśadaivajñaviracite laghutithyādilantāmaṇau (!) graṃthopasaṃhāraḥ samāptam (!) || || (fol. 8v4)
Microfilm Details
Reel No. B 346/16
Date of Filming 27-09-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 25-08-2006
Bibliography